[INDOLOGY] Benedictive/precative ātmanepada in classical sanskrit

Harry Spier vasishtha.spier at gmail.com
Fri Dec 27 21:27:34 UTC 2019


Dear list members,

First happy holidays to everyone.

While looking at a stotra I came across  the form *kṛṣīṣṭa* which I was
told, and as far as I can see, is a benedictive ātmanepada.  Both Whitney
and Macdonell assert that the benedictine/precative ātmanepada doesn't
exist in classical sanskrit. but on doing a quick internet search kṛṣīṣṭa
  appears multiple times in the literature including in the *Bhāgavata**-p*
*urāṇa. *
*1) Can someone confirm that *kṛṣīṣṭa is a benedictive ātmanepada form.
2) Are there other benedictive ātmanepada forms in the classical literature?

The examples I found for are:


*1) **Bhāgavata**-p**urāṇa* *5.10.24*

tan me bhavān nara-devābhimāna-

madena tucchīkṛta-sattamasya

*kṛṣīṣṭa* maitrī-dṛśam ārta-bandho

yathā tare sad-avadhyānam aṁhaḥ


*2) mudira-madam udāram by Rupa Goswami *

last line all verses

http://kksongs.org/songs/m/mudiramadamudaram.html


*3)  śrīśivakeśādipādāntavarṇanastotram*

bhāsā yasya trilokī lasati parilasatphenabindvarṇavānta-

rvyāmagnevātigaurastulitasurasaridvāripūraprasāraḥ ।

pīnātmā dantabhābhirbhṛśamahahahakārātibhīmaḥ sadeṣṭāṃ

puṣṭāṃ tuṣṭiṃ *kṛṣīṣṭa* sphuṭamiha bhavatāmaṭṭahāso'ṣṭamūrteḥ ॥ 12॥


*4) kanakadhārāstotram*

iṣṭāviśiṣṭamatayo 'pi yayā dayārdradṛṣṭyā

triviṣṭapapadaṁ sulabhaṁ labhante |

dṛṣṭaḥ prahṛṣṭa-kamalodaradīptiriṣṭām

puṣṭiṁ *kṛṣīṣṭa* mama puṣkaraviṣṭarāyāḥ || 8 ||


*5) lalitā-stava-ratnamālā verses 19 and 72*

mārutayojanadūre mahanīyastasya cottare bhāge |
bhadraṁ *kṛṣīṣṭa* ṣaṣṭhaḥ prākāraḥ pañcalohadhātumayaḥ || 19 ||


varaṇasya tasya mārutayojanato vipulagopuradvāraḥ |
sālo nānāratnaiḥ saṁghaṭitāṅgaḥ *kṛṣīṣṭa* madabhīṣṭam || 72 ||


Thanks,

Harry Spier


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20191227/1384f79f/attachment.htm>


More information about the INDOLOGY mailing list