[INDOLOGY] My Sanskrit Poems

Madhav Deshpande mmdesh at umich.edu
Wed May 31 16:13:47 UTC 2017


Dear friends,

     While going through old papers, I discovered some of my Sanskrit poems
composed in 1984.  Here they are.

*Ann Arbor, 1984:*



प्राग्जीवनस्य पथि यातुमिहोद्यतेन

       दृष्टा मया दिशि दिशि क्रमणाय मार्गा: ।

यातोऽस्मि केनचिदहं सुचिरं सदूरम्

       अत्रागत: किमधुना पथचिन्तया मे ॥१॥



सर्वस्य लब्धजनुषो भुवि सैव रीति:

       आगत्य याति न चिरस्थितिकोऽत्र कोऽपि ।

दु:खं तथापि मनुते न मनो मदीयम्

       अर्धोऽपि जातु चषकोऽयमसौ न रिक्त: ॥२॥



किं दु:खं किं सुखं वा किमिह परिणतं कर्म वाकर्म वा मे,

       देवैरेवं व्यधायि प्रविहितमथवा दानवैरायुरेतत् ।

संसारोऽयं विचित्रो जनयति वपुषि स्वेदमस्मद्विधानाम्,

       अज्ञा: प्राज्ञाश्च लोकेऽविचलितमनस: शेरते निर्विशङ्कम् ॥३॥



यत्किञ्चिज्जन्तुजातं त्रिभुवनजठरे यत्नवत् सौख्यहेतो:

       दु:खाद्दु:खं प्रयाति प्रसभमनुदिनं कर्मणाकृष्यमाणम् ।

किं कार्यं किं न कार्यं किमुचितमथवा किं च मे नोचितं स्याद्

       इत्याशङ्कापिशाची प्रथयति हृदये मादृशां मोहजालम् ॥४॥


Madhav Deshpande

Ann Arbor, Michigan, USA


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20170531/0bd20e8d/attachment.htm>


More information about the INDOLOGY mailing list