Citation

Arlo Griffiths arlogriffiths at HOTMAIL.COM
Sun Dec 16 01:44:40 UTC 2012


Dear Patrick,

Your bhikṣave needs rather to be (emended to) bhikṣavo. Similar phrases occur at:

Mahāvastu-Avadāna 3.448
... paśyāmy ahaṃ bhikṣavaḥ divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ cyavantāṃ upapadyantāṃ suvarṇāṃ durvavarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ satvāṃ prajānāmi na ca punaḥ ahaṃ evaṃ vadāmi ...

Saṃghabhedavastu I 158 (in the Sermon of the Buddha on the unreality of the Self)
... paśyāmy ahaṃ bhikṣavo divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvān; paśyāmi cyavamānān apy upapadyamānān api suvarṇān api, durvarṇān api, hīnān api, praṇītān api, sugatim api gacchato, durgatim api gacchataḥ; yathākarmopagān satvān yathābhūtān prajānāmi; amī bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakāḥ, mithyādṛṣṭayaḥ mithyādṛṣṭikarmadharmasamādānahetos taddhetutatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante ...

Best wishes,

Arlo Griffiths


> Date: Sat, 15 Dec 2012 09:30:08 -0600
> From: jpo at UTS.CC.UTEXAS.EDU
> Subject: [INDOLOGY] Citation
> To: INDOLOGY at liverpool.ac.uk
> 
> Friends:
> 
> I have what appears to be a citation from a Buddhist work by Medhātithi, the great commentator of Manu. On Manu 2.6 (Jha's ed. p. 57) he cites: "paśyāmy ahaṃ bhikṣave divyena cakṣuṣā sugatiṃ durgatiṃ ca."
> 
> Jha reads "bhikṣūṇāṃ", but this is probably an error. I have emended it following five manuscript readings given in the Gharpure edition.
> 
> Thanks for any leads. Best,
> 
> Patrick
 		 	   		  


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20121216/d1edf312/attachment.htm>


More information about the INDOLOGY mailing list