wanted: Buddhist invocation (Skt / Pali)

Ashok Aklujkar aklujkar at UNIXG.UBC.CA
Wed Jan 12 09:07:36 UTC 2000


Some suggestions (the first five may be preferable; the first three as
short and manageable for beginners; the fourth and fifth because of the
lilt of their metre and direct mention of Sugata/;Saast.r):

> From Kambala's Aaloka-maalaa (ed. Chr. Lindtner), verse 1:
aj;naana-trayanaa;saaya sva-bhaava-traya-bhaavanaa /
namas tasmai muniindraaya yenoktaa citta-maatrataa //

> From Dharma-kiirti's Pramaa.na-vaarttika:
vidhuuta-kalpanaa-jaala-gambhiirodaara-muurtaye /
nama.h samanta-bhadraaya samanta-sphara.na-tvi.se //

> From Manoratha-nandin's V.rtti on the preceding:
vimuktaavara.na-kle;sa.m diiptaakhila-gu.na-;sriyam /
svaika-vedyaatma-sa.mpatti.m namasyaami mahaa-munim //

> From Dharmottara's .Tiikaa on Dharma-kiirti's Nyaaya-bindu:
jayanti jaati-vyasana-prabandha-prasuuti-hetor jagato vijetu.h /
raagaady-araate.h sugatasya vaaco manas-tamas-taanavam aadadhaanaa.h //

> From Ya;so-mitra's Vyaakhyaa on Vasu-bandhu's Abhidharma-ko;sa:
mahaa-balo j;naana-samaadhi-danto ya.h pa;njara.m janmamaya.m vidaarya /
vive;sa nirv.rtya.tavii.m pra;saantaa.m ta.m ;saast.r-naaga.m ;sirasaa
namaami //



> From Naagaarjuna's Madhyamaka-;saastra or Muula-madhyamaka-kaarikaa:
anirodham anutpaadam anucchedam a;saa;svatam /
anekaartham anaanaartham anaagamam anirgamam //
ya.h pratiitya-samutpaada.m prapa;ncopa;sama.m ;sivam /
de;sayaamaasa sa.mbuddhas ta.m vande vadataa.m varam //

> From Jitaari's Nairaatyma-siddhi:
jayati pravacana-kira.nai.h parama-tama.h-pa.tala-vigha.tane pa.tubhi.h /
pa.n.dita-ga.naabja-jaata.m prabodhayan dharma-raaja-ravi.h //


-- ashok aklujkar


>   Is there a metrical invocation (preferably in Skt.) from a Buddhist
>text which in *any* way corresponds to verses like:
>
>        sarasvati namastubhyaM varade kaamaruupiNi (etc.)
>
>or      zuklaambaradharaM viSNuM zazivarNaM caturbhujam (etc.)
>
>I need something appropriate to teach a group of Intro. to Buddhism
>students on the first day of class. Or any metrical slogan dealing with
>the 1st Noble Truth.
>
>best,
>Tim Cahill





More information about the INDOLOGY mailing list